A 422-13 Rājamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 422/13
Title: Rājamārtaṇḍa
Dimensions: 27.8 x 11.8 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/583
Remarks:


Reel No. A 422-13 Inventory No. 44066

Title Rājamārttaṇḍa

Author Bhojadevasabhā?

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are 29r–103r and missing folios are 86

Size 27.8 x 11.8 cm

Folios 73

Lines per Folio 10

Foliation figures in lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/583

Manuscript Features

Excerpts

Beginning

/// -miti śruti (!) ||

aśvakadaṃbakandaś ca kadalīvījapūrakaṃ ||

grahe yasya prarohaṃti sa gṛhī na prarohati ||

yatra tatra sthitā vṛkṣā bilvadā(2)ḍimakeśarā (!) ||

paramā nālikelāś (!) ca śubhaṃ kurvaṃti nityaśa (!) ||

puṣkariṇi (!) devakulaṃ

caityaṃ kalpadrūmo naṭī ceti ||

aśubhāvidikṣu(3)kathitāḥ

pūrvottarayoḥ śubhā eva ||

śalyajñānavidhau śuddhaṃ samavalmīkavarjitaṃ ||

bālānāṃ abalānāṃ ca hitaṃ vāstu vased gṛhī || (fol. 29r1–3)

End

uktāny etāni nāmāni brahmaṇaiva mahātmanā ||

tatraiḥ (!) stutibhi (!) manuśyāś caṇḍikāṃ ca sureśvarīṃ (!) ||

idaṃ ya kalyam u(7)tthāya paṭhen nāmāṣtakaṃ naraḥ ||

smaraṇā (!) devi devyāyā (!) mucyate nātra saṃśayaḥ || (fol. 103r6–7)

Colophon

iti caṇḍikānāmāṣṭakastavo yam iti (8) ||     ||

iti śrīrājamārttaṃḍaśrībhojadevasabhāviracita (!) jyotiḥśāstraṃ bālataṃtrādividhānasahitaṃ samāptaṃ ||     || (9)||      ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddho (!) vā mama doṣo na dīyate ||      || śubbhaṃ ||     || (fol. 103r7–9)

Microfilm Details

Reel No. A 422/13

Date of Filming 09-08-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol. 29r

Catalogued by MS

Date 04-09-2006

Bibliography