A 422-13 Rājamārtaṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 422/13
Title: Rājamārtaṇḍa
Dimensions: 27.8 x 11.8 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/583
Remarks:
Reel No. A 422-13 Inventory No. 44066
Title Rājamārttaṇḍa
Author Bhojadevasabhā?
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios are 29r–103r and missing folios are 86
Size 27.8 x 11.8 cm
Folios 73
Lines per Folio 10
Foliation figures in lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/583
Manuscript Features
Excerpts
Beginning
/// -miti śruti (!) ||
aśvakadaṃbakandaś ca kadalīvījapūrakaṃ ||
grahe yasya prarohaṃti sa gṛhī na prarohati ||
yatra tatra sthitā vṛkṣā bilvadā(2)ḍimakeśarā (!) ||
paramā nālikelāś (!) ca śubhaṃ kurvaṃti nityaśa (!) ||
puṣkariṇi (!) devakulaṃ
caityaṃ kalpadrūmo naṭī ceti ||
aśubhāvidikṣu(3)kathitāḥ
pūrvottarayoḥ śubhā eva ||
śalyajñānavidhau śuddhaṃ samavalmīkavarjitaṃ ||
bālānāṃ abalānāṃ ca hitaṃ vāstu vased gṛhī || (fol. 29r1–3)
End
uktāny etāni nāmāni brahmaṇaiva mahātmanā ||
tatraiḥ (!) stutibhi (!) manuśyāś caṇḍikāṃ ca sureśvarīṃ (!) ||
idaṃ ya kalyam u(7)tthāya paṭhen nāmāṣtakaṃ naraḥ ||
smaraṇā (!) devi devyāyā (!) mucyate nātra saṃśayaḥ || (fol. 103r6–7)
Colophon
iti caṇḍikānāmāṣṭakastavo yam iti (8) || ||
iti śrīrājamārttaṃḍaśrībhojadevasabhāviracita (!) jyotiḥśāstraṃ bālataṃtrādividhānasahitaṃ samāptaṃ || || (9)|| ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddho (!) vā mama doṣo na dīyate || || śubbhaṃ || || (fol. 103r7–9)
Microfilm Details
Reel No. A 422/13
Date of Filming 09-08-1972
Exposures 77
Used Copy Kathmandu
Type of Film positive
Remarks text begins from fol. 29r
Catalogued by MS
Date 04-09-2006
Bibliography